शनि अष्टोत्तरशत नामावली

शनि अष्टोत्तरशत नामावली

ॐ शं शनिश्चराय नमः
ॐ शं शान्ताय नमः
ॐ शं सर्वाभिष्ट्प्रदायिने नमः
ॐ शं शरण्याय नमः
ॐ शं वरेण्याय नमः
ॐ शं सर्वेशाय नमः
ॐ शं सौम्याय नमः
ॐ शं सुरवन्द्याय नमः
ॐ शं सुरलोकविहारिने नमः
ॐ शं सौम्याय नमः
ॐ शं सुखासनोपविष्टाय नमः
ॐ शं सुन्दराय नमः
ॐ शं घनाय नमः
ॐ शं घनरूपाय नमः
ॐ शं घनसारविलेपनाय नमः
ॐ शं खद्योताय नमः
ॐ शं मन्दाय नमः
ॐ शं मन्दचेष्टाय नमः
ॐ शं महनीयगुणात्मने नमः
ॐ शं मर्त्यपावनपदाय नमः
ॐ शं महेशाय नमः
ॐ शं छायापुत्राय नमः
ॐ शं शर्वाय नमः
ॐ शं शततूणीर धारिणे नमः
ॐ शं शुष्काय नमः
ॐ शं चरस्थिरस्वभावाय नमः
ॐ शं चंचलाय नमः
ॐ शं नीलवर्णाय नमः
ॐ शं नित्याय नमः
ॐ शं नीलाञ्जननिभाय नमः
ॐ शं नीलांबरविभूषाय नमः
ॐ शं निश्चलाय नमः
ॐ शं विधिरूपाय नमः
ॐ शं वेद्याय नमः
ॐ शं विरोधाधारभूमये नमः
ॐ शं वेदास्पदस्वभावाय नमः
ॐ शं वज्रदेहाय नमः
ॐ शं वैराग्यदाय नमः
ॐ शं वीराय नमः
ॐ शं वीतरोगभयाय नमः
ॐ शं विपतपरंपरेशाय नमः
ॐ शं विश्ववन्द्याय नमः
ॐ शं गृध्रवाहनाय नमः
ॐ शं गूढाय नमः
ॐ शं कूर्माङ्गाय नमः
ॐ शं कुरूपिणे नमः
ॐ शं कुत्सिताय नमः
ॐ शं गुणाढ्याय नमः
ॐ शं गोचराय नमः
ॐ शं अविद्यामूलनाशनाय नमः
ॐ शं विद्याविद्यास्वरुपने नमः
ॐ शं आयुष्यकारणाय नमः
ॐ शं आपदुद्धर्त्रे नमः
ॐ शं विष्णुभक्ताय नमः
ॐ शं वशिने नमः
ॐ शं विविधागमवेदिने नमः
ॐ शं विधिस्तुत्याय नमः
ॐ शं वन्द्याय नमः
ॐ शं विरूपाक्षाय नमः
ॐ शं वरिष्ठाय नमः
ॐ शं गरिष्ठाय नमः
ॐ शं वज्रांगकुशधराय नमः
ॐ शं वरदाय नमः
ॐ शं अभयहस्ताय नमः
ॐ शं वामनाय नमः
ॐ शं ज्येष्ठापत्नीसमेताय नमः
ॐ शं श्रेष्ठाय नमः
ॐ शं मितभाषिणे नमः
ॐ शं कष्टौघनाशिने नमः
ॐ शं आर्यपुष्टिदाय नमः
ॐ शं स्तुत्याय नमः
ॐ शं स्तोत्रकामाय नमः
ॐ शं भक्तिवश्याय नमः
ॐ शं भानवे नमः
ॐ शं भानुपुत्राय नमः
ॐ शं भव्याय नमः
ॐ शं पावनाय नमः
ॐ शं धनुर्मण्डलसंसथाय नमः
ॐ शं धनदाय नमः
ॐ शं धनुष्मते नमः
ॐ शं तनुप्रकाशदेहाय नमः
ॐ शं तामसाय नमः
ॐ शं अशेषजनवन्द्याय नमः
ॐ शं विशेषफलदायिने नमः
ॐ शं वशीकृतजनेशाय नमः
ॐ शं पशूनांपतये नमः
ॐ शं खेचराय नमः
ॐ शं घननीलांबराय नमः
ॐ शं आर्यगणस्तुत्याय नमः
ॐ शं नीलच्छत्राय नमः
ॐ शं नित्याय नमः
ॐ शं निर्गुणाय नमः
ॐ शं गुणात्मने नमः
ॐ शं निरामयाय नमः
ॐ शं निन्द्याय नमः
ॐ शं वन्दनीयाय नमः
ॐ शं धीराय नमः
ॐ शं दिव्यदेहाय नमः
ॐ शं दीनार्तिहरणाय नमः
ॐ शं दैत्यनाशनाय नमः
ॐ शं आर्यजनगण्याय नमः
ॐ शं क्रूराय नमः
ॐ शं क्रूरचेष्टाय नमः
ॐ शं कामक्रोधकराय नमः
ॐ शं कलत्रपुत्रशत्रुत्व कारणाय नमः
ॐ शं परितोषितभक्ताय नमः
ॐ शं परिभितिहराय नमः
ॐ शं भक्तसङ्घमनोभीष्ट फलदाय नमः

Scroll to Top